Declension table of ?hāpita

Deva

NeuterSingularDualPlural
Nominativehāpitam hāpite hāpitāni
Vocativehāpita hāpite hāpitāni
Accusativehāpitam hāpite hāpitāni
Instrumentalhāpitena hāpitābhyām hāpitaiḥ
Dativehāpitāya hāpitābhyām hāpitebhyaḥ
Ablativehāpitāt hāpitābhyām hāpitebhyaḥ
Genitivehāpitasya hāpitayoḥ hāpitānām
Locativehāpite hāpitayoḥ hāpiteṣu

Compound hāpita -

Adverb -hāpitam -hāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria