Declension table of ?hāpayitavyā

Deva

FeminineSingularDualPlural
Nominativehāpayitavyā hāpayitavye hāpayitavyāḥ
Vocativehāpayitavye hāpayitavye hāpayitavyāḥ
Accusativehāpayitavyām hāpayitavye hāpayitavyāḥ
Instrumentalhāpayitavyayā hāpayitavyābhyām hāpayitavyābhiḥ
Dativehāpayitavyāyai hāpayitavyābhyām hāpayitavyābhyaḥ
Ablativehāpayitavyāyāḥ hāpayitavyābhyām hāpayitavyābhyaḥ
Genitivehāpayitavyāyāḥ hāpayitavyayoḥ hāpayitavyānām
Locativehāpayitavyāyām hāpayitavyayoḥ hāpayitavyāsu

Adverb -hāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria