Declension table of ?hāpayitavya

Deva

NeuterSingularDualPlural
Nominativehāpayitavyam hāpayitavye hāpayitavyāni
Vocativehāpayitavya hāpayitavye hāpayitavyāni
Accusativehāpayitavyam hāpayitavye hāpayitavyāni
Instrumentalhāpayitavyena hāpayitavyābhyām hāpayitavyaiḥ
Dativehāpayitavyāya hāpayitavyābhyām hāpayitavyebhyaḥ
Ablativehāpayitavyāt hāpayitavyābhyām hāpayitavyebhyaḥ
Genitivehāpayitavyasya hāpayitavyayoḥ hāpayitavyānām
Locativehāpayitavye hāpayitavyayoḥ hāpayitavyeṣu

Compound hāpayitavya -

Adverb -hāpayitavyam -hāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria