Declension table of ?hāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativehāpayiṣyan hāpayiṣyantau hāpayiṣyantaḥ
Vocativehāpayiṣyan hāpayiṣyantau hāpayiṣyantaḥ
Accusativehāpayiṣyantam hāpayiṣyantau hāpayiṣyataḥ
Instrumentalhāpayiṣyatā hāpayiṣyadbhyām hāpayiṣyadbhiḥ
Dativehāpayiṣyate hāpayiṣyadbhyām hāpayiṣyadbhyaḥ
Ablativehāpayiṣyataḥ hāpayiṣyadbhyām hāpayiṣyadbhyaḥ
Genitivehāpayiṣyataḥ hāpayiṣyatoḥ hāpayiṣyatām
Locativehāpayiṣyati hāpayiṣyatoḥ hāpayiṣyatsu

Compound hāpayiṣyat -

Adverb -hāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria