सुबन्तावली ?हापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाहापयिष्यमाणः हापयिष्यमाणौ हापयिष्यमाणाः
सम्बोधनम्हापयिष्यमाण हापयिष्यमाणौ हापयिष्यमाणाः
द्वितीयाहापयिष्यमाणम् हापयिष्यमाणौ हापयिष्यमाणान्
तृतीयाहापयिष्यमाणेन हापयिष्यमाणाभ्याम् हापयिष्यमाणैः हापयिष्यमाणेभिः
चतुर्थीहापयिष्यमाणाय हापयिष्यमाणाभ्याम् हापयिष्यमाणेभ्यः
पञ्चमीहापयिष्यमाणात् हापयिष्यमाणाभ्याम् हापयिष्यमाणेभ्यः
षष्ठीहापयिष्यमाणस्य हापयिष्यमाणयोः हापयिष्यमाणानाम्
सप्तमीहापयिष्यमाणे हापयिष्यमाणयोः हापयिष्यमाणेषु

समास हापयिष्यमाण

अव्यय ॰हापयिष्यमाणम् ॰हापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria