Declension table of hāni

Deva

FeminineSingularDualPlural
Nominativehāniḥ hānī hānayaḥ
Vocativehāne hānī hānayaḥ
Accusativehānim hānī hānīḥ
Instrumentalhānyā hānibhyām hānibhiḥ
Dativehānyai hānaye hānibhyām hānibhyaḥ
Ablativehānyāḥ hāneḥ hānibhyām hānibhyaḥ
Genitivehānyāḥ hāneḥ hānyoḥ hānīnām
Locativehānyām hānau hānyoḥ hāniṣu

Compound hāni -

Adverb -hāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria