Declension table of ?hānavatī

Deva

FeminineSingularDualPlural
Nominativehānavatī hānavatyau hānavatyaḥ
Vocativehānavati hānavatyau hānavatyaḥ
Accusativehānavatīm hānavatyau hānavatīḥ
Instrumentalhānavatyā hānavatībhyām hānavatībhiḥ
Dativehānavatyai hānavatībhyām hānavatībhyaḥ
Ablativehānavatyāḥ hānavatībhyām hānavatībhyaḥ
Genitivehānavatyāḥ hānavatyoḥ hānavatīnām
Locativehānavatyām hānavatyoḥ hānavatīṣu

Compound hānavati - hānavatī -

Adverb -hānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria