Declension table of ?hānavat

Deva

MasculineSingularDualPlural
Nominativehānavān hānavantau hānavantaḥ
Vocativehānavan hānavantau hānavantaḥ
Accusativehānavantam hānavantau hānavataḥ
Instrumentalhānavatā hānavadbhyām hānavadbhiḥ
Dativehānavate hānavadbhyām hānavadbhyaḥ
Ablativehānavataḥ hānavadbhyām hānavadbhyaḥ
Genitivehānavataḥ hānavatoḥ hānavatām
Locativehānavati hānavatoḥ hānavatsu

Compound hānavat -

Adverb -hānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria