Declension table of hāhākṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hāhākṛtaḥ | hāhākṛtau | hāhākṛtāḥ |
Vocative | hāhākṛta | hāhākṛtau | hāhākṛtāḥ |
Accusative | hāhākṛtam | hāhākṛtau | hāhākṛtān |
Instrumental | hāhākṛtena | hāhākṛtābhyām | hāhākṛtaiḥ |
Dative | hāhākṛtāya | hāhākṛtābhyām | hāhākṛtebhyaḥ |
Ablative | hāhākṛtāt | hāhākṛtābhyām | hāhākṛtebhyaḥ |
Genitive | hāhākṛtasya | hāhākṛtayoḥ | hāhākṛtānām |
Locative | hāhākṛte | hāhākṛtayoḥ | hāhākṛteṣu |