Declension table of ?hāṭakī

Deva

FeminineSingularDualPlural
Nominativehāṭakī hāṭakyau hāṭakyaḥ
Vocativehāṭaki hāṭakyau hāṭakyaḥ
Accusativehāṭakīm hāṭakyau hāṭakīḥ
Instrumentalhāṭakyā hāṭakībhyām hāṭakībhiḥ
Dativehāṭakyai hāṭakībhyām hāṭakībhyaḥ
Ablativehāṭakyāḥ hāṭakībhyām hāṭakībhyaḥ
Genitivehāṭakyāḥ hāṭakyoḥ hāṭakīnām
Locativehāṭakyām hāṭakyoḥ hāṭakīṣu

Compound hāṭaki - hāṭakī -

Adverb -hāṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria