Declension table of ?hāṭakeśāna

Deva

MasculineSingularDualPlural
Nominativehāṭakeśānaḥ hāṭakeśānau hāṭakeśānāḥ
Vocativehāṭakeśāna hāṭakeśānau hāṭakeśānāḥ
Accusativehāṭakeśānam hāṭakeśānau hāṭakeśānān
Instrumentalhāṭakeśānena hāṭakeśānābhyām hāṭakeśānaiḥ hāṭakeśānebhiḥ
Dativehāṭakeśānāya hāṭakeśānābhyām hāṭakeśānebhyaḥ
Ablativehāṭakeśānāt hāṭakeśānābhyām hāṭakeśānebhyaḥ
Genitivehāṭakeśānasya hāṭakeśānayoḥ hāṭakeśānānām
Locativehāṭakeśāne hāṭakeśānayoḥ hāṭakeśāneṣu

Compound hāṭakeśāna -

Adverb -hāṭakeśānam -hāṭakeśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria