Declension table of ?haṭyamāna

Deva

MasculineSingularDualPlural
Nominativehaṭyamānaḥ haṭyamānau haṭyamānāḥ
Vocativehaṭyamāna haṭyamānau haṭyamānāḥ
Accusativehaṭyamānam haṭyamānau haṭyamānān
Instrumentalhaṭyamānena haṭyamānābhyām haṭyamānaiḥ haṭyamānebhiḥ
Dativehaṭyamānāya haṭyamānābhyām haṭyamānebhyaḥ
Ablativehaṭyamānāt haṭyamānābhyām haṭyamānebhyaḥ
Genitivehaṭyamānasya haṭyamānayoḥ haṭyamānānām
Locativehaṭyamāne haṭyamānayoḥ haṭyamāneṣu

Compound haṭyamāna -

Adverb -haṭyamānam -haṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria