Declension table of ?haṭitavya

Deva

NeuterSingularDualPlural
Nominativehaṭitavyam haṭitavye haṭitavyāni
Vocativehaṭitavya haṭitavye haṭitavyāni
Accusativehaṭitavyam haṭitavye haṭitavyāni
Instrumentalhaṭitavyena haṭitavyābhyām haṭitavyaiḥ
Dativehaṭitavyāya haṭitavyābhyām haṭitavyebhyaḥ
Ablativehaṭitavyāt haṭitavyābhyām haṭitavyebhyaḥ
Genitivehaṭitavyasya haṭitavyayoḥ haṭitavyānām
Locativehaṭitavye haṭitavyayoḥ haṭitavyeṣu

Compound haṭitavya -

Adverb -haṭitavyam -haṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria