Declension table of ?haṭiṣyat

Deva

NeuterSingularDualPlural
Nominativehaṭiṣyat haṭiṣyantī haṭiṣyatī haṭiṣyanti
Vocativehaṭiṣyat haṭiṣyantī haṭiṣyatī haṭiṣyanti
Accusativehaṭiṣyat haṭiṣyantī haṭiṣyatī haṭiṣyanti
Instrumentalhaṭiṣyatā haṭiṣyadbhyām haṭiṣyadbhiḥ
Dativehaṭiṣyate haṭiṣyadbhyām haṭiṣyadbhyaḥ
Ablativehaṭiṣyataḥ haṭiṣyadbhyām haṭiṣyadbhyaḥ
Genitivehaṭiṣyataḥ haṭiṣyatoḥ haṭiṣyatām
Locativehaṭiṣyati haṭiṣyatoḥ haṭiṣyatsu

Adverb -haṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria