Declension table of ?haṭiṣyat

Deva

MasculineSingularDualPlural
Nominativehaṭiṣyan haṭiṣyantau haṭiṣyantaḥ
Vocativehaṭiṣyan haṭiṣyantau haṭiṣyantaḥ
Accusativehaṭiṣyantam haṭiṣyantau haṭiṣyataḥ
Instrumentalhaṭiṣyatā haṭiṣyadbhyām haṭiṣyadbhiḥ
Dativehaṭiṣyate haṭiṣyadbhyām haṭiṣyadbhyaḥ
Ablativehaṭiṣyataḥ haṭiṣyadbhyām haṭiṣyadbhyaḥ
Genitivehaṭiṣyataḥ haṭiṣyatoḥ haṭiṣyatām
Locativehaṭiṣyati haṭiṣyatoḥ haṭiṣyatsu

Compound haṭiṣyat -

Adverb -haṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria