Declension table of ?haṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativehaṭiṣyantī haṭiṣyantyau haṭiṣyantyaḥ
Vocativehaṭiṣyanti haṭiṣyantyau haṭiṣyantyaḥ
Accusativehaṭiṣyantīm haṭiṣyantyau haṭiṣyantīḥ
Instrumentalhaṭiṣyantyā haṭiṣyantībhyām haṭiṣyantībhiḥ
Dativehaṭiṣyantyai haṭiṣyantībhyām haṭiṣyantībhyaḥ
Ablativehaṭiṣyantyāḥ haṭiṣyantībhyām haṭiṣyantībhyaḥ
Genitivehaṭiṣyantyāḥ haṭiṣyantyoḥ haṭiṣyantīnām
Locativehaṭiṣyantyām haṭiṣyantyoḥ haṭiṣyantīṣu

Compound haṭiṣyanti - haṭiṣyantī -

Adverb -haṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria