Declension table of ?haṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehaṭiṣyamāṇam haṭiṣyamāṇe haṭiṣyamāṇāni
Vocativehaṭiṣyamāṇa haṭiṣyamāṇe haṭiṣyamāṇāni
Accusativehaṭiṣyamāṇam haṭiṣyamāṇe haṭiṣyamāṇāni
Instrumentalhaṭiṣyamāṇena haṭiṣyamāṇābhyām haṭiṣyamāṇaiḥ
Dativehaṭiṣyamāṇāya haṭiṣyamāṇābhyām haṭiṣyamāṇebhyaḥ
Ablativehaṭiṣyamāṇāt haṭiṣyamāṇābhyām haṭiṣyamāṇebhyaḥ
Genitivehaṭiṣyamāṇasya haṭiṣyamāṇayoḥ haṭiṣyamāṇānām
Locativehaṭiṣyamāṇe haṭiṣyamāṇayoḥ haṭiṣyamāṇeṣu

Compound haṭiṣyamāṇa -

Adverb -haṭiṣyamāṇam -haṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria