Declension table of ?haṭhyamānā

Deva

FeminineSingularDualPlural
Nominativehaṭhyamānā haṭhyamāne haṭhyamānāḥ
Vocativehaṭhyamāne haṭhyamāne haṭhyamānāḥ
Accusativehaṭhyamānām haṭhyamāne haṭhyamānāḥ
Instrumentalhaṭhyamānayā haṭhyamānābhyām haṭhyamānābhiḥ
Dativehaṭhyamānāyai haṭhyamānābhyām haṭhyamānābhyaḥ
Ablativehaṭhyamānāyāḥ haṭhyamānābhyām haṭhyamānābhyaḥ
Genitivehaṭhyamānāyāḥ haṭhyamānayoḥ haṭhyamānānām
Locativehaṭhyamānāyām haṭhyamānayoḥ haṭhyamānāsu

Adverb -haṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria