सुबन्तावली ?हठयोगसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाहठयोगसङ्ग्रहः हठयोगसङ्ग्रहौ हठयोगसङ्ग्रहाः
सम्बोधनम्हठयोगसङ्ग्रह हठयोगसङ्ग्रहौ हठयोगसङ्ग्रहाः
द्वितीयाहठयोगसङ्ग्रहम् हठयोगसङ्ग्रहौ हठयोगसङ्ग्रहान्
तृतीयाहठयोगसङ्ग्रहेण हठयोगसङ्ग्रहाभ्याम् हठयोगसङ्ग्रहैः हठयोगसङ्ग्रहेभिः
चतुर्थीहठयोगसङ्ग्रहाय हठयोगसङ्ग्रहाभ्याम् हठयोगसङ्ग्रहेभ्यः
पञ्चमीहठयोगसङ्ग्रहात् हठयोगसङ्ग्रहाभ्याम् हठयोगसङ्ग्रहेभ्यः
षष्ठीहठयोगसङ्ग्रहस्य हठयोगसङ्ग्रहयोः हठयोगसङ्ग्रहाणाम्
सप्तमीहठयोगसङ्ग्रहे हठयोगसङ्ग्रहयोः हठयोगसङ्ग्रहेषु

समास हठयोगसङ्ग्रह

अव्यय ॰हठयोगसङ्ग्रहम् ॰हठयोगसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria