Declension table of ?haṭhat

Deva

MasculineSingularDualPlural
Nominativehaṭhan haṭhantau haṭhantaḥ
Vocativehaṭhan haṭhantau haṭhantaḥ
Accusativehaṭhantam haṭhantau haṭhataḥ
Instrumentalhaṭhatā haṭhadbhyām haṭhadbhiḥ
Dativehaṭhate haṭhadbhyām haṭhadbhyaḥ
Ablativehaṭhataḥ haṭhadbhyām haṭhadbhyaḥ
Genitivehaṭhataḥ haṭhatoḥ haṭhatām
Locativehaṭhati haṭhatoḥ haṭhatsu

Compound haṭhat -

Adverb -haṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria