Declension table of haṭhapradīpikā

Deva

FeminineSingularDualPlural
Nominativehaṭhapradīpikā haṭhapradīpike haṭhapradīpikāḥ
Vocativehaṭhapradīpike haṭhapradīpike haṭhapradīpikāḥ
Accusativehaṭhapradīpikām haṭhapradīpike haṭhapradīpikāḥ
Instrumentalhaṭhapradīpikayā haṭhapradīpikābhyām haṭhapradīpikābhiḥ
Dativehaṭhapradīpikāyai haṭhapradīpikābhyām haṭhapradīpikābhyaḥ
Ablativehaṭhapradīpikāyāḥ haṭhapradīpikābhyām haṭhapradīpikābhyaḥ
Genitivehaṭhapradīpikāyāḥ haṭhapradīpikayoḥ haṭhapradīpikānām
Locativehaṭhapradīpikāyām haṭhapradīpikayoḥ haṭhapradīpikāsu

Adverb -haṭhapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria