सुबन्तावली ?हठन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहठन्ती हठन्त्यौ हठन्त्यः
सम्बोधनम्हठन्ति हठन्त्यौ हठन्त्यः
द्वितीयाहठन्तीम् हठन्त्यौ हठन्तीः
तृतीयाहठन्त्या हठन्तीभ्याम् हठन्तीभिः
चतुर्थीहठन्त्यै हठन्तीभ्याम् हठन्तीभ्यः
पञ्चमीहठन्त्याः हठन्तीभ्याम् हठन्तीभ्यः
षष्ठीहठन्त्याः हठन्त्योः हठन्तीनाम्
सप्तमीहठन्त्याम् हठन्त्योः हठन्तीषु

समास हठन्ति हठन्ती

अव्यय ॰हठन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria