Declension table of ?haṭhanīyā

Deva

FeminineSingularDualPlural
Nominativehaṭhanīyā haṭhanīye haṭhanīyāḥ
Vocativehaṭhanīye haṭhanīye haṭhanīyāḥ
Accusativehaṭhanīyām haṭhanīye haṭhanīyāḥ
Instrumentalhaṭhanīyayā haṭhanīyābhyām haṭhanīyābhiḥ
Dativehaṭhanīyāyai haṭhanīyābhyām haṭhanīyābhyaḥ
Ablativehaṭhanīyāyāḥ haṭhanīyābhyām haṭhanīyābhyaḥ
Genitivehaṭhanīyāyāḥ haṭhanīyayoḥ haṭhanīyānām
Locativehaṭhanīyāyām haṭhanīyayoḥ haṭhanīyāsu

Adverb -haṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria