Declension table of haṭhābhyāsapaddhati

Deva

FeminineSingularDualPlural
Nominativehaṭhābhyāsapaddhatiḥ haṭhābhyāsapaddhatī haṭhābhyāsapaddhatayaḥ
Vocativehaṭhābhyāsapaddhate haṭhābhyāsapaddhatī haṭhābhyāsapaddhatayaḥ
Accusativehaṭhābhyāsapaddhatim haṭhābhyāsapaddhatī haṭhābhyāsapaddhatīḥ
Instrumentalhaṭhābhyāsapaddhatyā haṭhābhyāsapaddhatibhyām haṭhābhyāsapaddhatibhiḥ
Dativehaṭhābhyāsapaddhatyai haṭhābhyāsapaddhataye haṭhābhyāsapaddhatibhyām haṭhābhyāsapaddhatibhyaḥ
Ablativehaṭhābhyāsapaddhatyāḥ haṭhābhyāsapaddhateḥ haṭhābhyāsapaddhatibhyām haṭhābhyāsapaddhatibhyaḥ
Genitivehaṭhābhyāsapaddhatyāḥ haṭhābhyāsapaddhateḥ haṭhābhyāsapaddhatyoḥ haṭhābhyāsapaddhatīnām
Locativehaṭhābhyāsapaddhatyām haṭhābhyāsapaddhatau haṭhābhyāsapaddhatyoḥ haṭhābhyāsapaddhatiṣu

Compound haṭhābhyāsapaddhati -

Adverb -haṭhābhyāsapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria