सुबन्तावली ?हटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाहटत् हटन्ती हटती हटन्ति
सम्बोधनम्हटत् हटन्ती हटती हटन्ति
द्वितीयाहटत् हटन्ती हटती हटन्ति
तृतीयाहटता हटद्भ्याम् हटद्भिः
चतुर्थीहटते हटद्भ्याम् हटद्भ्यः
पञ्चमीहटतः हटद्भ्याम् हटद्भ्यः
षष्ठीहटतः हटतोः हटताम्
सप्तमीहटति हटतोः हटत्सु

अव्यय ॰हटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria