Declension table of ?haṭanīya

Deva

MasculineSingularDualPlural
Nominativehaṭanīyaḥ haṭanīyau haṭanīyāḥ
Vocativehaṭanīya haṭanīyau haṭanīyāḥ
Accusativehaṭanīyam haṭanīyau haṭanīyān
Instrumentalhaṭanīyena haṭanīyābhyām haṭanīyaiḥ haṭanīyebhiḥ
Dativehaṭanīyāya haṭanīyābhyām haṭanīyebhyaḥ
Ablativehaṭanīyāt haṭanīyābhyām haṭanīyebhyaḥ
Genitivehaṭanīyasya haṭanīyayoḥ haṭanīyānām
Locativehaṭanīye haṭanīyayoḥ haṭanīyeṣu

Compound haṭanīya -

Adverb -haṭanīyam -haṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria