Declension table of haṭṭī

Deva

FeminineSingularDualPlural
Nominativehaṭṭī haṭṭyau haṭṭyaḥ
Vocativehaṭṭi haṭṭyau haṭṭyaḥ
Accusativehaṭṭīm haṭṭyau haṭṭīḥ
Instrumentalhaṭṭyā haṭṭībhyām haṭṭībhiḥ
Dativehaṭṭyai haṭṭībhyām haṭṭībhyaḥ
Ablativehaṭṭyāḥ haṭṭībhyām haṭṭībhyaḥ
Genitivehaṭṭyāḥ haṭṭyoḥ haṭṭīnām
Locativehaṭṭyām haṭṭyoḥ haṭṭīṣu

Compound haṭṭi - haṭṭī -

Adverb -haṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria