Declension table of ?haṭṭhāt

Deva

NeuterSingularDualPlural
Nominativehaṭṭhāt haṭṭhāntī haṭṭhātī haṭṭhānti
Vocativehaṭṭhāt haṭṭhāntī haṭṭhātī haṭṭhānti
Accusativehaṭṭhāt haṭṭhāntī haṭṭhātī haṭṭhānti
Instrumentalhaṭṭhātā haṭṭhādbhyām haṭṭhādbhiḥ
Dativehaṭṭhāte haṭṭhādbhyām haṭṭhādbhyaḥ
Ablativehaṭṭhātaḥ haṭṭhādbhyām haṭṭhādbhyaḥ
Genitivehaṭṭhātaḥ haṭṭhātoḥ haṭṭhātām
Locativehaṭṭhāti haṭṭhātoḥ haṭṭhātsu

Adverb -haṭṭhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria