Declension table of ?haṭṭavatī

Deva

FeminineSingularDualPlural
Nominativehaṭṭavatī haṭṭavatyau haṭṭavatyaḥ
Vocativehaṭṭavati haṭṭavatyau haṭṭavatyaḥ
Accusativehaṭṭavatīm haṭṭavatyau haṭṭavatīḥ
Instrumentalhaṭṭavatyā haṭṭavatībhyām haṭṭavatībhiḥ
Dativehaṭṭavatyai haṭṭavatībhyām haṭṭavatībhyaḥ
Ablativehaṭṭavatyāḥ haṭṭavatībhyām haṭṭavatībhyaḥ
Genitivehaṭṭavatyāḥ haṭṭavatyoḥ haṭṭavatīnām
Locativehaṭṭavatyām haṭṭavatyoḥ haṭṭavatīṣu

Compound haṭṭavati - haṭṭavatī -

Adverb -haṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria