Declension table of ?haṭṭavat

Deva

MasculineSingularDualPlural
Nominativehaṭṭavān haṭṭavantau haṭṭavantaḥ
Vocativehaṭṭavan haṭṭavantau haṭṭavantaḥ
Accusativehaṭṭavantam haṭṭavantau haṭṭavataḥ
Instrumentalhaṭṭavatā haṭṭavadbhyām haṭṭavadbhiḥ
Dativehaṭṭavate haṭṭavadbhyām haṭṭavadbhyaḥ
Ablativehaṭṭavataḥ haṭṭavadbhyām haṭṭavadbhyaḥ
Genitivehaṭṭavataḥ haṭṭavatoḥ haṭṭavatām
Locativehaṭṭavati haṭṭavatoḥ haṭṭavatsu

Compound haṭṭavat -

Adverb -haṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria