सुबन्तावली ?हंसविक्रान्तगामिता

Roma

स्त्रीएकद्विबहु
प्रथमाहंसविक्रान्तगामिता हंसविक्रान्तगामिते हंसविक्रान्तगामिताः
सम्बोधनम्हंसविक्रान्तगामिते हंसविक्रान्तगामिते हंसविक्रान्तगामिताः
द्वितीयाहंसविक्रान्तगामिताम् हंसविक्रान्तगामिते हंसविक्रान्तगामिताः
तृतीयाहंसविक्रान्तगामितया हंसविक्रान्तगामिताभ्याम् हंसविक्रान्तगामिताभिः
चतुर्थीहंसविक्रान्तगामितायै हंसविक्रान्तगामिताभ्याम् हंसविक्रान्तगामिताभ्यः
पञ्चमीहंसविक्रान्तगामितायाः हंसविक्रान्तगामिताभ्याम् हंसविक्रान्तगामिताभ्यः
षष्ठीहंसविक्रान्तगामितायाः हंसविक्रान्तगामितयोः हंसविक्रान्तगामितानाम्
सप्तमीहंसविक्रान्तगामितायाम् हंसविक्रान्तगामितयोः हंसविक्रान्तगामितासु

अव्यय ॰हंसविक्रान्तगामितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria