Declension table of haṃsapakṣa

Deva

MasculineSingularDualPlural
Nominativehaṃsapakṣaḥ haṃsapakṣau haṃsapakṣāḥ
Vocativehaṃsapakṣa haṃsapakṣau haṃsapakṣāḥ
Accusativehaṃsapakṣam haṃsapakṣau haṃsapakṣān
Instrumentalhaṃsapakṣeṇa haṃsapakṣābhyām haṃsapakṣaiḥ haṃsapakṣebhiḥ
Dativehaṃsapakṣāya haṃsapakṣābhyām haṃsapakṣebhyaḥ
Ablativehaṃsapakṣāt haṃsapakṣābhyām haṃsapakṣebhyaḥ
Genitivehaṃsapakṣasya haṃsapakṣayoḥ haṃsapakṣāṇām
Locativehaṃsapakṣe haṃsapakṣayoḥ haṃsapakṣeṣu

Compound haṃsapakṣa -

Adverb -haṃsapakṣam -haṃsapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria