Declension table of haṃsaka

Deva

MasculineSingularDualPlural
Nominativehaṃsakaḥ haṃsakau haṃsakāḥ
Vocativehaṃsaka haṃsakau haṃsakāḥ
Accusativehaṃsakam haṃsakau haṃsakān
Instrumentalhaṃsakena haṃsakābhyām haṃsakaiḥ haṃsakebhiḥ
Dativehaṃsakāya haṃsakābhyām haṃsakebhyaḥ
Ablativehaṃsakāt haṃsakābhyām haṃsakebhyaḥ
Genitivehaṃsakasya haṃsakayoḥ haṃsakānām
Locativehaṃsake haṃsakayoḥ haṃsakeṣu

Compound haṃsaka -

Adverb -haṃsakam -haṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria