Declension table of haṃsadvāra

Deva

NeuterSingularDualPlural
Nominativehaṃsadvāram haṃsadvāre haṃsadvārāṇi
Vocativehaṃsadvāra haṃsadvāre haṃsadvārāṇi
Accusativehaṃsadvāram haṃsadvāre haṃsadvārāṇi
Instrumentalhaṃsadvāreṇa haṃsadvārābhyām haṃsadvāraiḥ
Dativehaṃsadvārāya haṃsadvārābhyām haṃsadvārebhyaḥ
Ablativehaṃsadvārāt haṃsadvārābhyām haṃsadvārebhyaḥ
Genitivehaṃsadvārasya haṃsadvārayoḥ haṃsadvārāṇām
Locativehaṃsadvāre haṃsadvārayoḥ haṃsadvāreṣu

Compound haṃsadvāra -

Adverb -haṃsadvāram -haṃsadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria