सुबन्तावली ?हृद्यगन्धक

Roma

नपुंसकम्एकद्विबहु
प्रथमाहृद्यगन्धकम् हृद्यगन्धके हृद्यगन्धकानि
सम्बोधनम्हृद्यगन्धक हृद्यगन्धके हृद्यगन्धकानि
द्वितीयाहृद्यगन्धकम् हृद्यगन्धके हृद्यगन्धकानि
तृतीयाहृद्यगन्धकेन हृद्यगन्धकाभ्याम् हृद्यगन्धकैः
चतुर्थीहृद्यगन्धकाय हृद्यगन्धकाभ्याम् हृद्यगन्धकेभ्यः
पञ्चमीहृद्यगन्धकात् हृद्यगन्धकाभ्याम् हृद्यगन्धकेभ्यः
षष्ठीहृद्यगन्धकस्य हृद्यगन्धकयोः हृद्यगन्धकानाम्
सप्तमीहृद्यगन्धके हृद्यगन्धकयोः हृद्यगन्धकेषु

समास हृद्यगन्धक

अव्यय ॰हृद्यगन्धकम् ॰हृद्यगन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria