सुबन्तावली ?हृद्वक्त्रावर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाहृद्वक्त्रावर्ती हृद्वक्त्रावर्तिनौ हृद्वक्त्रावर्तिनः
सम्बोधनम्हृद्वक्त्रावर्तिन् हृद्वक्त्रावर्तिनौ हृद्वक्त्रावर्तिनः
द्वितीयाहृद्वक्त्रावर्तिनम् हृद्वक्त्रावर्तिनौ हृद्वक्त्रावर्तिनः
तृतीयाहृद्वक्त्रावर्तिना हृद्वक्त्रावर्तिभ्याम् हृद्वक्त्रावर्तिभिः
चतुर्थीहृद्वक्त्रावर्तिने हृद्वक्त्रावर्तिभ्याम् हृद्वक्त्रावर्तिभ्यः
पञ्चमीहृद्वक्त्रावर्तिनः हृद्वक्त्रावर्तिभ्याम् हृद्वक्त्रावर्तिभ्यः
षष्ठीहृद्वक्त्रावर्तिनः हृद्वक्त्रावर्तिनोः हृद्वक्त्रावर्तिनाम्
सप्तमीहृद्वक्त्रावर्तिनि हृद्वक्त्रावर्तिनोः हृद्वक्त्रावर्तिषु

समास हृद्वक्त्रावर्ति

अव्यय ॰हृद्वक्त्रावर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria