Declension table of hṛdistha

Deva

MasculineSingularDualPlural
Nominativehṛdisthaḥ hṛdisthau hṛdisthāḥ
Vocativehṛdistha hṛdisthau hṛdisthāḥ
Accusativehṛdistham hṛdisthau hṛdisthān
Instrumentalhṛdisthena hṛdisthābhyām hṛdisthaiḥ hṛdisthebhiḥ
Dativehṛdisthāya hṛdisthābhyām hṛdisthebhyaḥ
Ablativehṛdisthāt hṛdisthābhyām hṛdisthebhyaḥ
Genitivehṛdisthasya hṛdisthayoḥ hṛdisthānām
Locativehṛdisthe hṛdisthayoḥ hṛdistheṣu

Compound hṛdistha -

Adverb -hṛdistham -hṛdisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria