Declension table of hṛdgata

Deva

MasculineSingularDualPlural
Nominativehṛdgataḥ hṛdgatau hṛdgatāḥ
Vocativehṛdgata hṛdgatau hṛdgatāḥ
Accusativehṛdgatam hṛdgatau hṛdgatān
Instrumentalhṛdgatena hṛdgatābhyām hṛdgataiḥ hṛdgatebhiḥ
Dativehṛdgatāya hṛdgatābhyām hṛdgatebhyaḥ
Ablativehṛdgatāt hṛdgatābhyām hṛdgatebhyaḥ
Genitivehṛdgatasya hṛdgatayoḥ hṛdgatānām
Locativehṛdgate hṛdgatayoḥ hṛdgateṣu

Compound hṛdgata -

Adverb -hṛdgatam -hṛdgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria