सुबन्तावली ?हृदयवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाहृदयवल्लभः हृदयवल्लभौ हृदयवल्लभाः
सम्बोधनम्हृदयवल्लभ हृदयवल्लभौ हृदयवल्लभाः
द्वितीयाहृदयवल्लभम् हृदयवल्लभौ हृदयवल्लभान्
तृतीयाहृदयवल्लभेन हृदयवल्लभाभ्याम् हृदयवल्लभैः हृदयवल्लभेभिः
चतुर्थीहृदयवल्लभाय हृदयवल्लभाभ्याम् हृदयवल्लभेभ्यः
पञ्चमीहृदयवल्लभात् हृदयवल्लभाभ्याम् हृदयवल्लभेभ्यः
षष्ठीहृदयवल्लभस्य हृदयवल्लभयोः हृदयवल्लभानाम्
सप्तमीहृदयवल्लभे हृदयवल्लभयोः हृदयवल्लभेषु

समास हृदयवल्लभ

अव्यय ॰हृदयवल्लभम् ॰हृदयवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria