Declension table of hṛdayanyāsa

Deva

MasculineSingularDualPlural
Nominativehṛdayanyāsaḥ hṛdayanyāsau hṛdayanyāsāḥ
Vocativehṛdayanyāsa hṛdayanyāsau hṛdayanyāsāḥ
Accusativehṛdayanyāsam hṛdayanyāsau hṛdayanyāsān
Instrumentalhṛdayanyāsena hṛdayanyāsābhyām hṛdayanyāsaiḥ hṛdayanyāsebhiḥ
Dativehṛdayanyāsāya hṛdayanyāsābhyām hṛdayanyāsebhyaḥ
Ablativehṛdayanyāsāt hṛdayanyāsābhyām hṛdayanyāsebhyaḥ
Genitivehṛdayanyāsasya hṛdayanyāsayoḥ hṛdayanyāsānām
Locativehṛdayanyāse hṛdayanyāsayoḥ hṛdayanyāseṣu

Compound hṛdayanyāsa -

Adverb -hṛdayanyāsam -hṛdayanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria