Declension table of ?hṛdayamarmabhidā

Deva

FeminineSingularDualPlural
Nominativehṛdayamarmabhidā hṛdayamarmabhide hṛdayamarmabhidāḥ
Vocativehṛdayamarmabhide hṛdayamarmabhide hṛdayamarmabhidāḥ
Accusativehṛdayamarmabhidām hṛdayamarmabhide hṛdayamarmabhidāḥ
Instrumentalhṛdayamarmabhidayā hṛdayamarmabhidābhyām hṛdayamarmabhidābhiḥ
Dativehṛdayamarmabhidāyai hṛdayamarmabhidābhyām hṛdayamarmabhidābhyaḥ
Ablativehṛdayamarmabhidāyāḥ hṛdayamarmabhidābhyām hṛdayamarmabhidābhyaḥ
Genitivehṛdayamarmabhidāyāḥ hṛdayamarmabhidayoḥ hṛdayamarmabhidānām
Locativehṛdayamarmabhidāyām hṛdayamarmabhidayoḥ hṛdayamarmabhidāsu

Adverb -hṛdayamarmabhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria