सुबन्तावली ?हृदयग्राहका

Roma

स्त्रीएकद्विबहु
प्रथमाहृदयग्राहका हृदयग्राहके हृदयग्राहकाः
सम्बोधनम्हृदयग्राहके हृदयग्राहके हृदयग्राहकाः
द्वितीयाहृदयग्राहकाम् हृदयग्राहके हृदयग्राहकाः
तृतीयाहृदयग्राहकया हृदयग्राहकाभ्याम् हृदयग्राहकाभिः
चतुर्थीहृदयग्राहकायै हृदयग्राहकाभ्याम् हृदयग्राहकाभ्यः
पञ्चमीहृदयग्राहकायाः हृदयग्राहकाभ्याम् हृदयग्राहकाभ्यः
षष्ठीहृदयग्राहकायाः हृदयग्राहकयोः हृदयग्राहकाणाम्
सप्तमीहृदयग्राहकायाम् हृदयग्राहकयोः हृदयग्राहकासु

अव्यय ॰हृदयग्राहकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria