सुबन्तावली ?हृदयधर

Roma

पुमान्एकद्विबहु
प्रथमाहृदयधरः हृदयधरौ हृदयधराः
सम्बोधनम्हृदयधर हृदयधरौ हृदयधराः
द्वितीयाहृदयधरम् हृदयधरौ हृदयधरान्
तृतीयाहृदयधरेण हृदयधराभ्याम् हृदयधरैः हृदयधरेभिः
चतुर्थीहृदयधराय हृदयधराभ्याम् हृदयधरेभ्यः
पञ्चमीहृदयधरात् हृदयधराभ्याम् हृदयधरेभ्यः
षष्ठीहृदयधरस्य हृदयधरयोः हृदयधराणाम्
सप्तमीहृदयधरे हृदयधरयोः हृदयधरेषु

समास हृदयधर

अव्यय ॰हृदयधरम् ॰हृदयधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria