Declension table of hṛdayadarpaṇa

Deva

NeuterSingularDualPlural
Nominativehṛdayadarpaṇam hṛdayadarpaṇe hṛdayadarpaṇāni
Vocativehṛdayadarpaṇa hṛdayadarpaṇe hṛdayadarpaṇāni
Accusativehṛdayadarpaṇam hṛdayadarpaṇe hṛdayadarpaṇāni
Instrumentalhṛdayadarpaṇena hṛdayadarpaṇābhyām hṛdayadarpaṇaiḥ
Dativehṛdayadarpaṇāya hṛdayadarpaṇābhyām hṛdayadarpaṇebhyaḥ
Ablativehṛdayadarpaṇāt hṛdayadarpaṇābhyām hṛdayadarpaṇebhyaḥ
Genitivehṛdayadarpaṇasya hṛdayadarpaṇayoḥ hṛdayadarpaṇānām
Locativehṛdayadarpaṇe hṛdayadarpaṇayoḥ hṛdayadarpaṇeṣu

Compound hṛdayadarpaṇa -

Adverb -hṛdayadarpaṇam -hṛdayadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria