Declension table of hṛdayacaura

Deva

NeuterSingularDualPlural
Nominativehṛdayacauram hṛdayacaure hṛdayacaurāṇi
Vocativehṛdayacaura hṛdayacaure hṛdayacaurāṇi
Accusativehṛdayacauram hṛdayacaure hṛdayacaurāṇi
Instrumentalhṛdayacaureṇa hṛdayacaurābhyām hṛdayacauraiḥ
Dativehṛdayacaurāya hṛdayacaurābhyām hṛdayacaurebhyaḥ
Ablativehṛdayacaurāt hṛdayacaurābhyām hṛdayacaurebhyaḥ
Genitivehṛdayacaurasya hṛdayacaurayoḥ hṛdayacaurāṇām
Locativehṛdayacaure hṛdayacaurayoḥ hṛdayacaureṣu

Compound hṛdayacaura -

Adverb -hṛdayacauram -hṛdayacaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria