Declension table of hṛdayabīja

Deva

NeuterSingularDualPlural
Nominativehṛdayabījam hṛdayabīje hṛdayabījāni
Vocativehṛdayabīja hṛdayabīje hṛdayabījāni
Accusativehṛdayabījam hṛdayabīje hṛdayabījāni
Instrumentalhṛdayabījena hṛdayabījābhyām hṛdayabījaiḥ
Dativehṛdayabījāya hṛdayabījābhyām hṛdayabījebhyaḥ
Ablativehṛdayabījāt hṛdayabījābhyām hṛdayabījebhyaḥ
Genitivehṛdayabījasya hṛdayabījayoḥ hṛdayabījānām
Locativehṛdayabīje hṛdayabījayoḥ hṛdayabījeṣu

Compound hṛdayabīja -

Adverb -hṛdayabījam -hṛdayabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria