Declension table of hṛdaya

Deva

NeuterSingularDualPlural
Nominativehṛdayam hṛdaye hṛdayāni
Vocativehṛdaya hṛdaye hṛdayāni
Accusativehṛdayam hṛdaye hṛdayāni
Instrumentalhṛdayena hṛdayābhyām hṛdayaiḥ
Dativehṛdayāya hṛdayābhyām hṛdayebhyaḥ
Ablativehṛdayāt hṛdayābhyām hṛdayebhyaḥ
Genitivehṛdayasya hṛdayayoḥ hṛdayānām
Locativehṛdaye hṛdayayoḥ hṛdayeṣu

Compound hṛdaya -

Adverb -hṛdayam -hṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria