Declension table of ?hṛdayaṅgamā

Deva

FeminineSingularDualPlural
Nominativehṛdayaṅgamā hṛdayaṅgame hṛdayaṅgamāḥ
Vocativehṛdayaṅgame hṛdayaṅgame hṛdayaṅgamāḥ
Accusativehṛdayaṅgamām hṛdayaṅgame hṛdayaṅgamāḥ
Instrumentalhṛdayaṅgamayā hṛdayaṅgamābhyām hṛdayaṅgamābhiḥ
Dativehṛdayaṅgamāyai hṛdayaṅgamābhyām hṛdayaṅgamābhyaḥ
Ablativehṛdayaṅgamāyāḥ hṛdayaṅgamābhyām hṛdayaṅgamābhyaḥ
Genitivehṛdayaṅgamāyāḥ hṛdayaṅgamayoḥ hṛdayaṅgamānām
Locativehṛdayaṅgamāyām hṛdayaṅgamayoḥ hṛdayaṅgamāsu

Adverb -hṛdayaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria