Declension table of hṛdayaṅgama

Deva

NeuterSingularDualPlural
Nominativehṛdayaṅgamam hṛdayaṅgame hṛdayaṅgamāni
Vocativehṛdayaṅgama hṛdayaṅgame hṛdayaṅgamāni
Accusativehṛdayaṅgamam hṛdayaṅgame hṛdayaṅgamāni
Instrumentalhṛdayaṅgamena hṛdayaṅgamābhyām hṛdayaṅgamaiḥ
Dativehṛdayaṅgamāya hṛdayaṅgamābhyām hṛdayaṅgamebhyaḥ
Ablativehṛdayaṅgamāt hṛdayaṅgamābhyām hṛdayaṅgamebhyaḥ
Genitivehṛdayaṅgamasya hṛdayaṅgamayoḥ hṛdayaṅgamānām
Locativehṛdayaṅgame hṛdayaṅgamayoḥ hṛdayaṅgameṣu

Compound hṛdayaṅgama -

Adverb -hṛdayaṅgamam -hṛdayaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria