Declension table of hṛcchayavardhana

Deva

NeuterSingularDualPlural
Nominativehṛcchayavardhanam hṛcchayavardhane hṛcchayavardhanāni
Vocativehṛcchayavardhana hṛcchayavardhane hṛcchayavardhanāni
Accusativehṛcchayavardhanam hṛcchayavardhane hṛcchayavardhanāni
Instrumentalhṛcchayavardhanena hṛcchayavardhanābhyām hṛcchayavardhanaiḥ
Dativehṛcchayavardhanāya hṛcchayavardhanābhyām hṛcchayavardhanebhyaḥ
Ablativehṛcchayavardhanāt hṛcchayavardhanābhyām hṛcchayavardhanebhyaḥ
Genitivehṛcchayavardhanasya hṛcchayavardhanayoḥ hṛcchayavardhanānām
Locativehṛcchayavardhane hṛcchayavardhanayoḥ hṛcchayavardhaneṣu

Compound hṛcchayavardhana -

Adverb -hṛcchayavardhanam -hṛcchayavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria